Singular | Dual | Plural | |
Nominative |
अमतिः
amatiḥ |
अमतिषौ
amatiṣau |
अमतिषः
amatiṣaḥ |
Vocative |
अमतिः
amatiḥ |
अमतिषौ
amatiṣau |
अमतिषः
amatiṣaḥ |
Accusative |
अमतिषम्
amatiṣam |
अमतिषौ
amatiṣau |
अमतिषः
amatiṣaḥ |
Instrumental |
अमतिषा
amatiṣā |
अमतिर्भ्याम्
amatirbhyām |
अमतिर्भिः
amatirbhiḥ |
Dative |
अमतिषे
amatiṣe |
अमतिर्भ्याम्
amatirbhyām |
अमतिर्भ्यः
amatirbhyaḥ |
Ablative |
अमतिषः
amatiṣaḥ |
अमतिर्भ्याम्
amatirbhyām |
अमतिर्भ्यः
amatirbhyaḥ |
Genitive |
अमतिषः
amatiṣaḥ |
अमतिषोः
amatiṣoḥ |
अमतिषाम्
amatiṣām |
Locative |
अमतिषि
amatiṣi |
अमतिषोः
amatiṣoḥ |
अमतिःषु
amatiḥṣu अमतिष्षु amatiṣṣu |