Sanskrit tools

Sanskrit declension


Declension of यज्ञभाग yajñabhāga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञभागः yajñabhāgaḥ
यज्ञभागौ yajñabhāgau
यज्ञभागाः yajñabhāgāḥ
Vocative यज्ञभाग yajñabhāga
यज्ञभागौ yajñabhāgau
यज्ञभागाः yajñabhāgāḥ
Accusative यज्ञभागम् yajñabhāgam
यज्ञभागौ yajñabhāgau
यज्ञभागान् yajñabhāgān
Instrumental यज्ञभागेन yajñabhāgena
यज्ञभागाभ्याम् yajñabhāgābhyām
यज्ञभागैः yajñabhāgaiḥ
Dative यज्ञभागाय yajñabhāgāya
यज्ञभागाभ्याम् yajñabhāgābhyām
यज्ञभागेभ्यः yajñabhāgebhyaḥ
Ablative यज्ञभागात् yajñabhāgāt
यज्ञभागाभ्याम् yajñabhāgābhyām
यज्ञभागेभ्यः yajñabhāgebhyaḥ
Genitive यज्ञभागस्य yajñabhāgasya
यज्ञभागयोः yajñabhāgayoḥ
यज्ञभागानाम् yajñabhāgānām
Locative यज्ञभागे yajñabhāge
यज्ञभागयोः yajñabhāgayoḥ
यज्ञभागेषु yajñabhāgeṣu