Sanskrit tools

Sanskrit declension


Declension of यज्ञभागा yajñabhāgā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञभागा yajñabhāgā
यज्ञभागे yajñabhāge
यज्ञभागाः yajñabhāgāḥ
Vocative यज्ञभागे yajñabhāge
यज्ञभागे yajñabhāge
यज्ञभागाः yajñabhāgāḥ
Accusative यज्ञभागाम् yajñabhāgām
यज्ञभागे yajñabhāge
यज्ञभागाः yajñabhāgāḥ
Instrumental यज्ञभागया yajñabhāgayā
यज्ञभागाभ्याम् yajñabhāgābhyām
यज्ञभागाभिः yajñabhāgābhiḥ
Dative यज्ञभागायै yajñabhāgāyai
यज्ञभागाभ्याम् yajñabhāgābhyām
यज्ञभागाभ्यः yajñabhāgābhyaḥ
Ablative यज्ञभागायाः yajñabhāgāyāḥ
यज्ञभागाभ्याम् yajñabhāgābhyām
यज्ञभागाभ्यः yajñabhāgābhyaḥ
Genitive यज्ञभागायाः yajñabhāgāyāḥ
यज्ञभागयोः yajñabhāgayoḥ
यज्ञभागानाम् yajñabhāgānām
Locative यज्ञभागायाम् yajñabhāgāyām
यज्ञभागयोः yajñabhāgayoḥ
यज्ञभागासु yajñabhāgāsu