Sanskrit tools

Sanskrit declension


Declension of यज्ञभाण्ड yajñabhāṇḍa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञभाण्डम् yajñabhāṇḍam
यज्ञभाण्डे yajñabhāṇḍe
यज्ञभाण्डानि yajñabhāṇḍāni
Vocative यज्ञभाण्ड yajñabhāṇḍa
यज्ञभाण्डे yajñabhāṇḍe
यज्ञभाण्डानि yajñabhāṇḍāni
Accusative यज्ञभाण्डम् yajñabhāṇḍam
यज्ञभाण्डे yajñabhāṇḍe
यज्ञभाण्डानि yajñabhāṇḍāni
Instrumental यज्ञभाण्डेन yajñabhāṇḍena
यज्ञभाण्डाभ्याम् yajñabhāṇḍābhyām
यज्ञभाण्डैः yajñabhāṇḍaiḥ
Dative यज्ञभाण्डाय yajñabhāṇḍāya
यज्ञभाण्डाभ्याम् yajñabhāṇḍābhyām
यज्ञभाण्डेभ्यः yajñabhāṇḍebhyaḥ
Ablative यज्ञभाण्डात् yajñabhāṇḍāt
यज्ञभाण्डाभ्याम् yajñabhāṇḍābhyām
यज्ञभाण्डेभ्यः yajñabhāṇḍebhyaḥ
Genitive यज्ञभाण्डस्य yajñabhāṇḍasya
यज्ञभाण्डयोः yajñabhāṇḍayoḥ
यज्ञभाण्डानाम् yajñabhāṇḍānām
Locative यज्ञभाण्डे yajñabhāṇḍe
यज्ञभाण्डयोः yajñabhāṇḍayoḥ
यज्ञभाण्डेषु yajñabhāṇḍeṣu