Sanskrit tools

Sanskrit declension


Declension of यज्ञभावन yajñabhāvana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञभावनः yajñabhāvanaḥ
यज्ञभावनौ yajñabhāvanau
यज्ञभावनाः yajñabhāvanāḥ
Vocative यज्ञभावन yajñabhāvana
यज्ञभावनौ yajñabhāvanau
यज्ञभावनाः yajñabhāvanāḥ
Accusative यज्ञभावनम् yajñabhāvanam
यज्ञभावनौ yajñabhāvanau
यज्ञभावनान् yajñabhāvanān
Instrumental यज्ञभावनेन yajñabhāvanena
यज्ञभावनाभ्याम् yajñabhāvanābhyām
यज्ञभावनैः yajñabhāvanaiḥ
Dative यज्ञभावनाय yajñabhāvanāya
यज्ञभावनाभ्याम् yajñabhāvanābhyām
यज्ञभावनेभ्यः yajñabhāvanebhyaḥ
Ablative यज्ञभावनात् yajñabhāvanāt
यज्ञभावनाभ्याम् yajñabhāvanābhyām
यज्ञभावनेभ्यः yajñabhāvanebhyaḥ
Genitive यज्ञभावनस्य yajñabhāvanasya
यज्ञभावनयोः yajñabhāvanayoḥ
यज्ञभावनानाम् yajñabhāvanānām
Locative यज्ञभावने yajñabhāvane
यज्ञभावनयोः yajñabhāvanayoḥ
यज्ञभावनेषु yajñabhāvaneṣu