Sanskrit tools

Sanskrit declension


Declension of यज्ञभावित yajñabhāvita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञभावितः yajñabhāvitaḥ
यज्ञभावितौ yajñabhāvitau
यज्ञभाविताः yajñabhāvitāḥ
Vocative यज्ञभावित yajñabhāvita
यज्ञभावितौ yajñabhāvitau
यज्ञभाविताः yajñabhāvitāḥ
Accusative यज्ञभावितम् yajñabhāvitam
यज्ञभावितौ yajñabhāvitau
यज्ञभावितान् yajñabhāvitān
Instrumental यज्ञभावितेन yajñabhāvitena
यज्ञभाविताभ्याम् yajñabhāvitābhyām
यज्ञभावितैः yajñabhāvitaiḥ
Dative यज्ञभाविताय yajñabhāvitāya
यज्ञभाविताभ्याम् yajñabhāvitābhyām
यज्ञभावितेभ्यः yajñabhāvitebhyaḥ
Ablative यज्ञभावितात् yajñabhāvitāt
यज्ञभाविताभ्याम् yajñabhāvitābhyām
यज्ञभावितेभ्यः yajñabhāvitebhyaḥ
Genitive यज्ञभावितस्य yajñabhāvitasya
यज्ञभावितयोः yajñabhāvitayoḥ
यज्ञभावितानाम् yajñabhāvitānām
Locative यज्ञभाविते yajñabhāvite
यज्ञभावितयोः yajñabhāvitayoḥ
यज्ञभावितेषु yajñabhāviteṣu