Sanskrit tools

Sanskrit declension


Declension of आन्त ānta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आन्तः āntaḥ
आन्तौ āntau
आन्ताः āntāḥ
Vocative आन्त ānta
आन्तौ āntau
आन्ताः āntāḥ
Accusative आन्तम् āntam
आन्तौ āntau
आन्तान् āntān
Instrumental आन्तेन āntena
आन्ताभ्याम् āntābhyām
आन्तैः āntaiḥ
Dative आन्ताय āntāya
आन्ताभ्याम् āntābhyām
आन्तेभ्यः āntebhyaḥ
Ablative आन्तात् āntāt
आन्ताभ्याम् āntābhyām
आन्तेभ्यः āntebhyaḥ
Genitive आन्तस्य āntasya
आन्तयोः āntayoḥ
आन्तानाम् āntānām
Locative आन्ते ānte
आन्तयोः āntayoḥ
आन्तेषु ānteṣu