| Singular | Dual | Plural |
Nominative |
यज्ञभावितम्
yajñabhāvitam
|
यज्ञभाविते
yajñabhāvite
|
यज्ञभावितानि
yajñabhāvitāni
|
Vocative |
यज्ञभावित
yajñabhāvita
|
यज्ञभाविते
yajñabhāvite
|
यज्ञभावितानि
yajñabhāvitāni
|
Accusative |
यज्ञभावितम्
yajñabhāvitam
|
यज्ञभाविते
yajñabhāvite
|
यज्ञभावितानि
yajñabhāvitāni
|
Instrumental |
यज्ञभावितेन
yajñabhāvitena
|
यज्ञभाविताभ्याम्
yajñabhāvitābhyām
|
यज्ञभावितैः
yajñabhāvitaiḥ
|
Dative |
यज्ञभाविताय
yajñabhāvitāya
|
यज्ञभाविताभ्याम्
yajñabhāvitābhyām
|
यज्ञभावितेभ्यः
yajñabhāvitebhyaḥ
|
Ablative |
यज्ञभावितात्
yajñabhāvitāt
|
यज्ञभाविताभ्याम्
yajñabhāvitābhyām
|
यज्ञभावितेभ्यः
yajñabhāvitebhyaḥ
|
Genitive |
यज्ञभावितस्य
yajñabhāvitasya
|
यज्ञभावितयोः
yajñabhāvitayoḥ
|
यज्ञभावितानाम्
yajñabhāvitānām
|
Locative |
यज्ञभाविते
yajñabhāvite
|
यज्ञभावितयोः
yajñabhāvitayoḥ
|
यज्ञभावितेषु
yajñabhāviteṣu
|