Sanskrit tools

Sanskrit declension


Declension of यज्ञभुज् yajñabhuj, m.

Reference(s): Müller p. 68, §161 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative यज्ञभुक् yajñabhuk
यज्ञभुजौ yajñabhujau
यज्ञभुजः yajñabhujaḥ
Vocative यज्ञभुक् yajñabhuk
यज्ञभुजौ yajñabhujau
यज्ञभुजः yajñabhujaḥ
Accusative यज्ञभुजम् yajñabhujam
यज्ञभुजौ yajñabhujau
यज्ञभुजः yajñabhujaḥ
Instrumental यज्ञभुजा yajñabhujā
यज्ञभुग्भ्याम् yajñabhugbhyām
यज्ञभुग्भिः yajñabhugbhiḥ
Dative यज्ञभुजे yajñabhuje
यज्ञभुग्भ्याम् yajñabhugbhyām
यज्ञभुग्भ्यः yajñabhugbhyaḥ
Ablative यज्ञभुजः yajñabhujaḥ
यज्ञभुग्भ्याम् yajñabhugbhyām
यज्ञभुग्भ्यः yajñabhugbhyaḥ
Genitive यज्ञभुजः yajñabhujaḥ
यज्ञभुजोः yajñabhujoḥ
यज्ञभुजाम् yajñabhujām
Locative यज्ञभुजि yajñabhuji
यज्ञभुजोः yajñabhujoḥ
यज्ञभुक्षु yajñabhukṣu