Sanskrit tools

Sanskrit declension


Declension of यज्ञभूषण yajñabhūṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञभूषणम् yajñabhūṣaṇam
यज्ञभूषणे yajñabhūṣaṇe
यज्ञभूषणानि yajñabhūṣaṇāni
Vocative यज्ञभूषण yajñabhūṣaṇa
यज्ञभूषणे yajñabhūṣaṇe
यज्ञभूषणानि yajñabhūṣaṇāni
Accusative यज्ञभूषणम् yajñabhūṣaṇam
यज्ञभूषणे yajñabhūṣaṇe
यज्ञभूषणानि yajñabhūṣaṇāni
Instrumental यज्ञभूषणेन yajñabhūṣaṇena
यज्ञभूषणाभ्याम् yajñabhūṣaṇābhyām
यज्ञभूषणैः yajñabhūṣaṇaiḥ
Dative यज्ञभूषणाय yajñabhūṣaṇāya
यज्ञभूषणाभ्याम् yajñabhūṣaṇābhyām
यज्ञभूषणेभ्यः yajñabhūṣaṇebhyaḥ
Ablative यज्ञभूषणात् yajñabhūṣaṇāt
यज्ञभूषणाभ्याम् yajñabhūṣaṇābhyām
यज्ञभूषणेभ्यः yajñabhūṣaṇebhyaḥ
Genitive यज्ञभूषणस्य yajñabhūṣaṇasya
यज्ञभूषणयोः yajñabhūṣaṇayoḥ
यज्ञभूषणानाम् yajñabhūṣaṇānām
Locative यज्ञभूषणे yajñabhūṣaṇe
यज्ञभूषणयोः yajñabhūṣaṇayoḥ
यज्ञभूषणेषु yajñabhūṣaṇeṣu