Sanskrit tools

Sanskrit declension


Declension of यज्ञमञ्जूषा yajñamañjūṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञमञ्जूषा yajñamañjūṣā
यज्ञमञ्जूषे yajñamañjūṣe
यज्ञमञ्जूषाः yajñamañjūṣāḥ
Vocative यज्ञमञ्जूषे yajñamañjūṣe
यज्ञमञ्जूषे yajñamañjūṣe
यज्ञमञ्जूषाः yajñamañjūṣāḥ
Accusative यज्ञमञ्जूषाम् yajñamañjūṣām
यज्ञमञ्जूषे yajñamañjūṣe
यज्ञमञ्जूषाः yajñamañjūṣāḥ
Instrumental यज्ञमञ्जूषया yajñamañjūṣayā
यज्ञमञ्जूषाभ्याम् yajñamañjūṣābhyām
यज्ञमञ्जूषाभिः yajñamañjūṣābhiḥ
Dative यज्ञमञ्जूषायै yajñamañjūṣāyai
यज्ञमञ्जूषाभ्याम् yajñamañjūṣābhyām
यज्ञमञ्जूषाभ्यः yajñamañjūṣābhyaḥ
Ablative यज्ञमञ्जूषायाः yajñamañjūṣāyāḥ
यज्ञमञ्जूषाभ्याम् yajñamañjūṣābhyām
यज्ञमञ्जूषाभ्यः yajñamañjūṣābhyaḥ
Genitive यज्ञमञ्जूषायाः yajñamañjūṣāyāḥ
यज्ञमञ्जूषयोः yajñamañjūṣayoḥ
यज्ञमञ्जूषाणाम् yajñamañjūṣāṇām
Locative यज्ञमञ्जूषायाम् yajñamañjūṣāyām
यज्ञमञ्जूषयोः yajñamañjūṣayoḥ
यज्ञमञ्जूषासु yajñamañjūṣāsu