Sanskrit tools

Sanskrit declension


Declension of यज्ञमण्डल yajñamaṇḍala, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञमण्डलम् yajñamaṇḍalam
यज्ञमण्डले yajñamaṇḍale
यज्ञमण्डलानि yajñamaṇḍalāni
Vocative यज्ञमण्डल yajñamaṇḍala
यज्ञमण्डले yajñamaṇḍale
यज्ञमण्डलानि yajñamaṇḍalāni
Accusative यज्ञमण्डलम् yajñamaṇḍalam
यज्ञमण्डले yajñamaṇḍale
यज्ञमण्डलानि yajñamaṇḍalāni
Instrumental यज्ञमण्डलेन yajñamaṇḍalena
यज्ञमण्डलाभ्याम् yajñamaṇḍalābhyām
यज्ञमण्डलैः yajñamaṇḍalaiḥ
Dative यज्ञमण्डलाय yajñamaṇḍalāya
यज्ञमण्डलाभ्याम् yajñamaṇḍalābhyām
यज्ञमण्डलेभ्यः yajñamaṇḍalebhyaḥ
Ablative यज्ञमण्डलात् yajñamaṇḍalāt
यज्ञमण्डलाभ्याम् yajñamaṇḍalābhyām
यज्ञमण्डलेभ्यः yajñamaṇḍalebhyaḥ
Genitive यज्ञमण्डलस्य yajñamaṇḍalasya
यज्ञमण्डलयोः yajñamaṇḍalayoḥ
यज्ञमण्डलानाम् yajñamaṇḍalānām
Locative यज्ञमण्डले yajñamaṇḍale
यज्ञमण्डलयोः yajñamaṇḍalayoḥ
यज्ञमण्डलेषु yajñamaṇḍaleṣu