Singular | Dual | Plural | |
Nominative |
आन्ता
āntā |
आन्ते
ānte |
आन्ताः
āntāḥ |
Vocative |
आन्ते
ānte |
आन्ते
ānte |
आन्ताः
āntāḥ |
Accusative |
आन्ताम्
āntām |
आन्ते
ānte |
आन्ताः
āntāḥ |
Instrumental |
आन्तया
āntayā |
आन्ताभ्याम्
āntābhyām |
आन्ताभिः
āntābhiḥ |
Dative |
आन्तायै
āntāyai |
आन्ताभ्याम्
āntābhyām |
आन्ताभ्यः
āntābhyaḥ |
Ablative |
आन्तायाः
āntāyāḥ |
आन्ताभ्याम्
āntābhyām |
आन्ताभ्यः
āntābhyaḥ |
Genitive |
आन्तायाः
āntāyāḥ |
आन्तयोः
āntayoḥ |
आन्तानाम्
āntānām |
Locative |
आन्तायाम्
āntāyām |
आन्तयोः
āntayoḥ |
आन्तासु
āntāsu |