Sanskrit tools

Sanskrit declension


Declension of आन्ता āntā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आन्ता āntā
आन्ते ānte
आन्ताः āntāḥ
Vocative आन्ते ānte
आन्ते ānte
आन्ताः āntāḥ
Accusative आन्ताम् āntām
आन्ते ānte
आन्ताः āntāḥ
Instrumental आन्तया āntayā
आन्ताभ्याम् āntābhyām
आन्ताभिः āntābhiḥ
Dative आन्तायै āntāyai
आन्ताभ्याम् āntābhyām
आन्ताभ्यः āntābhyaḥ
Ablative आन्तायाः āntāyāḥ
आन्ताभ्याम् āntābhyām
आन्ताभ्यः āntābhyaḥ
Genitive आन्तायाः āntāyāḥ
आन्तयोः āntayoḥ
आन्तानाम् āntānām
Locative आन्तायाम् āntāyām
आन्तयोः āntayoḥ
आन्तासु āntāsu