Sanskrit tools

Sanskrit declension


Declension of यज्ञमहोत्सव yajñamahotsava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञमहोत्सवः yajñamahotsavaḥ
यज्ञमहोत्सवौ yajñamahotsavau
यज्ञमहोत्सवाः yajñamahotsavāḥ
Vocative यज्ञमहोत्सव yajñamahotsava
यज्ञमहोत्सवौ yajñamahotsavau
यज्ञमहोत्सवाः yajñamahotsavāḥ
Accusative यज्ञमहोत्सवम् yajñamahotsavam
यज्ञमहोत्सवौ yajñamahotsavau
यज्ञमहोत्सवान् yajñamahotsavān
Instrumental यज्ञमहोत्सवेन yajñamahotsavena
यज्ञमहोत्सवाभ्याम् yajñamahotsavābhyām
यज्ञमहोत्सवैः yajñamahotsavaiḥ
Dative यज्ञमहोत्सवाय yajñamahotsavāya
यज्ञमहोत्सवाभ्याम् yajñamahotsavābhyām
यज्ञमहोत्सवेभ्यः yajñamahotsavebhyaḥ
Ablative यज्ञमहोत्सवात् yajñamahotsavāt
यज्ञमहोत्सवाभ्याम् yajñamahotsavābhyām
यज्ञमहोत्सवेभ्यः yajñamahotsavebhyaḥ
Genitive यज्ञमहोत्सवस्य yajñamahotsavasya
यज्ञमहोत्सवयोः yajñamahotsavayoḥ
यज्ञमहोत्सवानाम् yajñamahotsavānām
Locative यज्ञमहोत्सवे yajñamahotsave
यज्ञमहोत्सवयोः yajñamahotsavayoḥ
यज्ञमहोत्सवेषु yajñamahotsaveṣu