Sanskrit tools

Sanskrit declension


Declension of यज्ञयोग yajñayoga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञयोगः yajñayogaḥ
यज्ञयोगौ yajñayogau
यज्ञयोगाः yajñayogāḥ
Vocative यज्ञयोग yajñayoga
यज्ञयोगौ yajñayogau
यज्ञयोगाः yajñayogāḥ
Accusative यज्ञयोगम् yajñayogam
यज्ञयोगौ yajñayogau
यज्ञयोगान् yajñayogān
Instrumental यज्ञयोगेन yajñayogena
यज्ञयोगाभ्याम् yajñayogābhyām
यज्ञयोगैः yajñayogaiḥ
Dative यज्ञयोगाय yajñayogāya
यज्ञयोगाभ्याम् yajñayogābhyām
यज्ञयोगेभ्यः yajñayogebhyaḥ
Ablative यज्ञयोगात् yajñayogāt
यज्ञयोगाभ्याम् yajñayogābhyām
यज्ञयोगेभ्यः yajñayogebhyaḥ
Genitive यज्ञयोगस्य yajñayogasya
यज्ञयोगयोः yajñayogayoḥ
यज्ञयोगानाम् yajñayogānām
Locative यज्ञयोगे yajñayoge
यज्ञयोगयोः yajñayogayoḥ
यज्ञयोगेषु yajñayogeṣu