Sanskrit tools

Sanskrit declension


Declension of यज्ञयोग्य yajñayogya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञयोग्यः yajñayogyaḥ
यज्ञयोग्यौ yajñayogyau
यज्ञयोग्याः yajñayogyāḥ
Vocative यज्ञयोग्य yajñayogya
यज्ञयोग्यौ yajñayogyau
यज्ञयोग्याः yajñayogyāḥ
Accusative यज्ञयोग्यम् yajñayogyam
यज्ञयोग्यौ yajñayogyau
यज्ञयोग्यान् yajñayogyān
Instrumental यज्ञयोग्येन yajñayogyena
यज्ञयोग्याभ्याम् yajñayogyābhyām
यज्ञयोग्यैः yajñayogyaiḥ
Dative यज्ञयोग्याय yajñayogyāya
यज्ञयोग्याभ्याम् yajñayogyābhyām
यज्ञयोग्येभ्यः yajñayogyebhyaḥ
Ablative यज्ञयोग्यात् yajñayogyāt
यज्ञयोग्याभ्याम् yajñayogyābhyām
यज्ञयोग्येभ्यः yajñayogyebhyaḥ
Genitive यज्ञयोग्यस्य yajñayogyasya
यज्ञयोग्ययोः yajñayogyayoḥ
यज्ञयोग्यानाम् yajñayogyānām
Locative यज्ञयोग्ये yajñayogye
यज्ञयोग्ययोः yajñayogyayoḥ
यज्ञयोग्येषु yajñayogyeṣu