Sanskrit tools

Sanskrit declension


Declension of यज्ञरुचि yajñaruci, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञरुचिः yajñaruciḥ
यज्ञरुची yajñarucī
यज्ञरुचयः yajñarucayaḥ
Vocative यज्ञरुचे yajñaruce
यज्ञरुची yajñarucī
यज्ञरुचयः yajñarucayaḥ
Accusative यज्ञरुचिम् yajñarucim
यज्ञरुची yajñarucī
यज्ञरुचीन् yajñarucīn
Instrumental यज्ञरुचिना yajñarucinā
यज्ञरुचिभ्याम् yajñarucibhyām
यज्ञरुचिभिः yajñarucibhiḥ
Dative यज्ञरुचये yajñarucaye
यज्ञरुचिभ्याम् yajñarucibhyām
यज्ञरुचिभ्यः yajñarucibhyaḥ
Ablative यज्ञरुचेः yajñaruceḥ
यज्ञरुचिभ्याम् yajñarucibhyām
यज्ञरुचिभ्यः yajñarucibhyaḥ
Genitive यज्ञरुचेः yajñaruceḥ
यज्ञरुच्योः yajñarucyoḥ
यज्ञरुचीनाम् yajñarucīnām
Locative यज्ञरुचौ yajñarucau
यज्ञरुच्योः yajñarucyoḥ
यज्ञरुचिषु yajñaruciṣu