Sanskrit tools

Sanskrit declension


Declension of यज्ञलिङ्ग yajñaliṅga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञलिङ्गः yajñaliṅgaḥ
यज्ञलिङ्गौ yajñaliṅgau
यज्ञलिङ्गाः yajñaliṅgāḥ
Vocative यज्ञलिङ्ग yajñaliṅga
यज्ञलिङ्गौ yajñaliṅgau
यज्ञलिङ्गाः yajñaliṅgāḥ
Accusative यज्ञलिङ्गम् yajñaliṅgam
यज्ञलिङ्गौ yajñaliṅgau
यज्ञलिङ्गान् yajñaliṅgān
Instrumental यज्ञलिङ्गेन yajñaliṅgena
यज्ञलिङ्गाभ्याम् yajñaliṅgābhyām
यज्ञलिङ्गैः yajñaliṅgaiḥ
Dative यज्ञलिङ्गाय yajñaliṅgāya
यज्ञलिङ्गाभ्याम् yajñaliṅgābhyām
यज्ञलिङ्गेभ्यः yajñaliṅgebhyaḥ
Ablative यज्ञलिङ्गात् yajñaliṅgāt
यज्ञलिङ्गाभ्याम् yajñaliṅgābhyām
यज्ञलिङ्गेभ्यः yajñaliṅgebhyaḥ
Genitive यज्ञलिङ्गस्य yajñaliṅgasya
यज्ञलिङ्गयोः yajñaliṅgayoḥ
यज्ञलिङ्गानाम् yajñaliṅgānām
Locative यज्ञलिङ्गे yajñaliṅge
यज्ञलिङ्गयोः yajñaliṅgayoḥ
यज्ञलिङ्गेषु yajñaliṅgeṣu