Sanskrit tools

Sanskrit declension


Declension of यज्ञवाट yajñavāṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञवाटः yajñavāṭaḥ
यज्ञवाटौ yajñavāṭau
यज्ञवाटाः yajñavāṭāḥ
Vocative यज्ञवाट yajñavāṭa
यज्ञवाटौ yajñavāṭau
यज्ञवाटाः yajñavāṭāḥ
Accusative यज्ञवाटम् yajñavāṭam
यज्ञवाटौ yajñavāṭau
यज्ञवाटान् yajñavāṭān
Instrumental यज्ञवाटेन yajñavāṭena
यज्ञवाटाभ्याम् yajñavāṭābhyām
यज्ञवाटैः yajñavāṭaiḥ
Dative यज्ञवाटाय yajñavāṭāya
यज्ञवाटाभ्याम् yajñavāṭābhyām
यज्ञवाटेभ्यः yajñavāṭebhyaḥ
Ablative यज्ञवाटात् yajñavāṭāt
यज्ञवाटाभ्याम् yajñavāṭābhyām
यज्ञवाटेभ्यः yajñavāṭebhyaḥ
Genitive यज्ञवाटस्य yajñavāṭasya
यज्ञवाटयोः yajñavāṭayoḥ
यज्ञवाटानाम् yajñavāṭānām
Locative यज्ञवाटे yajñavāṭe
यज्ञवाटयोः yajñavāṭayoḥ
यज्ञवाटेषु yajñavāṭeṣu