Sanskrit tools

Sanskrit declension


Declension of यज्ञवाम yajñavāma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञवामः yajñavāmaḥ
यज्ञवामौ yajñavāmau
यज्ञवामाः yajñavāmāḥ
Vocative यज्ञवाम yajñavāma
यज्ञवामौ yajñavāmau
यज्ञवामाः yajñavāmāḥ
Accusative यज्ञवामम् yajñavāmam
यज्ञवामौ yajñavāmau
यज्ञवामान् yajñavāmān
Instrumental यज्ञवामेन yajñavāmena
यज्ञवामाभ्याम् yajñavāmābhyām
यज्ञवामैः yajñavāmaiḥ
Dative यज्ञवामाय yajñavāmāya
यज्ञवामाभ्याम् yajñavāmābhyām
यज्ञवामेभ्यः yajñavāmebhyaḥ
Ablative यज्ञवामात् yajñavāmāt
यज्ञवामाभ्याम् yajñavāmābhyām
यज्ञवामेभ्यः yajñavāmebhyaḥ
Genitive यज्ञवामस्य yajñavāmasya
यज्ञवामयोः yajñavāmayoḥ
यज्ञवामानाम् yajñavāmānām
Locative यज्ञवामे yajñavāme
यज्ञवामयोः yajñavāmayoḥ
यज्ञवामेषु yajñavāmeṣu