Sanskrit tools

Sanskrit declension


Declension of यज्ञवास्तु yajñavāstu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञवास्तु yajñavāstu
यज्ञवास्तुनी yajñavāstunī
यज्ञवास्तूनि yajñavāstūni
Vocative यज्ञवास्तो yajñavāsto
यज्ञवास्तु yajñavāstu
यज्ञवास्तुनी yajñavāstunī
यज्ञवास्तूनि yajñavāstūni
Accusative यज्ञवास्तु yajñavāstu
यज्ञवास्तुनी yajñavāstunī
यज्ञवास्तूनि yajñavāstūni
Instrumental यज्ञवास्तुना yajñavāstunā
यज्ञवास्तुभ्याम् yajñavāstubhyām
यज्ञवास्तुभिः yajñavāstubhiḥ
Dative यज्ञवास्तुने yajñavāstune
यज्ञवास्तुभ्याम् yajñavāstubhyām
यज्ञवास्तुभ्यः yajñavāstubhyaḥ
Ablative यज्ञवास्तुनः yajñavāstunaḥ
यज्ञवास्तुभ्याम् yajñavāstubhyām
यज्ञवास्तुभ्यः yajñavāstubhyaḥ
Genitive यज्ञवास्तुनः yajñavāstunaḥ
यज्ञवास्तुनोः yajñavāstunoḥ
यज्ञवास्तूनाम् yajñavāstūnām
Locative यज्ञवास्तुनि yajñavāstuni
यज्ञवास्तुनोः yajñavāstunoḥ
यज्ञवास्तुषु yajñavāstuṣu