Sanskrit tools

Sanskrit declension


Declension of यज्ञवाह yajñavāha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञवाहम् yajñavāham
यज्ञवाहे yajñavāhe
यज्ञवाहानि yajñavāhāni
Vocative यज्ञवाह yajñavāha
यज्ञवाहे yajñavāhe
यज्ञवाहानि yajñavāhāni
Accusative यज्ञवाहम् yajñavāham
यज्ञवाहे yajñavāhe
यज्ञवाहानि yajñavāhāni
Instrumental यज्ञवाहेन yajñavāhena
यज्ञवाहाभ्याम् yajñavāhābhyām
यज्ञवाहैः yajñavāhaiḥ
Dative यज्ञवाहाय yajñavāhāya
यज्ञवाहाभ्याम् yajñavāhābhyām
यज्ञवाहेभ्यः yajñavāhebhyaḥ
Ablative यज्ञवाहात् yajñavāhāt
यज्ञवाहाभ्याम् yajñavāhābhyām
यज्ञवाहेभ्यः yajñavāhebhyaḥ
Genitive यज्ञवाहस्य yajñavāhasya
यज्ञवाहयोः yajñavāhayoḥ
यज्ञवाहानाम् yajñavāhānām
Locative यज्ञवाहे yajñavāhe
यज्ञवाहयोः yajñavāhayoḥ
यज्ञवाहेषु yajñavāheṣu