Sanskrit tools

Sanskrit declension


Declension of यज्ञविद्या yajñavidyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञविद्या yajñavidyā
यज्ञविद्ये yajñavidye
यज्ञविद्याः yajñavidyāḥ
Vocative यज्ञविद्ये yajñavidye
यज्ञविद्ये yajñavidye
यज्ञविद्याः yajñavidyāḥ
Accusative यज्ञविद्याम् yajñavidyām
यज्ञविद्ये yajñavidye
यज्ञविद्याः yajñavidyāḥ
Instrumental यज्ञविद्यया yajñavidyayā
यज्ञविद्याभ्याम् yajñavidyābhyām
यज्ञविद्याभिः yajñavidyābhiḥ
Dative यज्ञविद्यायै yajñavidyāyai
यज्ञविद्याभ्याम् yajñavidyābhyām
यज्ञविद्याभ्यः yajñavidyābhyaḥ
Ablative यज्ञविद्यायाः yajñavidyāyāḥ
यज्ञविद्याभ्याम् yajñavidyābhyām
यज्ञविद्याभ्यः yajñavidyābhyaḥ
Genitive यज्ञविद्यायाः yajñavidyāyāḥ
यज्ञविद्ययोः yajñavidyayoḥ
यज्ञविद्यानाम् yajñavidyānām
Locative यज्ञविद्यायाम् yajñavidyāyām
यज्ञविद्ययोः yajñavidyayoḥ
यज्ञविद्यासु yajñavidyāsu