Sanskrit tools

Sanskrit declension


Declension of यज्ञविभ्रंश yajñavibhraṁśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञविभ्रंशः yajñavibhraṁśaḥ
यज्ञविभ्रंशौ yajñavibhraṁśau
यज्ञविभ्रंशाः yajñavibhraṁśāḥ
Vocative यज्ञविभ्रंश yajñavibhraṁśa
यज्ञविभ्रंशौ yajñavibhraṁśau
यज्ञविभ्रंशाः yajñavibhraṁśāḥ
Accusative यज्ञविभ्रंशम् yajñavibhraṁśam
यज्ञविभ्रंशौ yajñavibhraṁśau
यज्ञविभ्रंशान् yajñavibhraṁśān
Instrumental यज्ञविभ्रंशेन yajñavibhraṁśena
यज्ञविभ्रंशाभ्याम् yajñavibhraṁśābhyām
यज्ञविभ्रंशैः yajñavibhraṁśaiḥ
Dative यज्ञविभ्रंशाय yajñavibhraṁśāya
यज्ञविभ्रंशाभ्याम् yajñavibhraṁśābhyām
यज्ञविभ्रंशेभ्यः yajñavibhraṁśebhyaḥ
Ablative यज्ञविभ्रंशात् yajñavibhraṁśāt
यज्ञविभ्रंशाभ्याम् yajñavibhraṁśābhyām
यज्ञविभ्रंशेभ्यः yajñavibhraṁśebhyaḥ
Genitive यज्ञविभ्रंशस्य yajñavibhraṁśasya
यज्ञविभ्रंशयोः yajñavibhraṁśayoḥ
यज्ञविभ्रंशानाम् yajñavibhraṁśānām
Locative यज्ञविभ्रंशे yajñavibhraṁśe
यज्ञविभ्रंशयोः yajñavibhraṁśayoḥ
यज्ञविभ्रंशेषु yajñavibhraṁśeṣu