| Singular | Dual | Plural |
Nominative |
यज्ञविभ्रष्टम्
yajñavibhraṣṭam
|
यज्ञविभ्रष्टे
yajñavibhraṣṭe
|
यज्ञविभ्रष्टानि
yajñavibhraṣṭāni
|
Vocative |
यज्ञविभ्रष्ट
yajñavibhraṣṭa
|
यज्ञविभ्रष्टे
yajñavibhraṣṭe
|
यज्ञविभ्रष्टानि
yajñavibhraṣṭāni
|
Accusative |
यज्ञविभ्रष्टम्
yajñavibhraṣṭam
|
यज्ञविभ्रष्टे
yajñavibhraṣṭe
|
यज्ञविभ्रष्टानि
yajñavibhraṣṭāni
|
Instrumental |
यज्ञविभ्रष्टेन
yajñavibhraṣṭena
|
यज्ञविभ्रष्टाभ्याम्
yajñavibhraṣṭābhyām
|
यज्ञविभ्रष्टैः
yajñavibhraṣṭaiḥ
|
Dative |
यज्ञविभ्रष्टाय
yajñavibhraṣṭāya
|
यज्ञविभ्रष्टाभ्याम्
yajñavibhraṣṭābhyām
|
यज्ञविभ्रष्टेभ्यः
yajñavibhraṣṭebhyaḥ
|
Ablative |
यज्ञविभ्रष्टात्
yajñavibhraṣṭāt
|
यज्ञविभ्रष्टाभ्याम्
yajñavibhraṣṭābhyām
|
यज्ञविभ्रष्टेभ्यः
yajñavibhraṣṭebhyaḥ
|
Genitive |
यज्ञविभ्रष्टस्य
yajñavibhraṣṭasya
|
यज्ञविभ्रष्टयोः
yajñavibhraṣṭayoḥ
|
यज्ञविभ्रष्टानाम्
yajñavibhraṣṭānām
|
Locative |
यज्ञविभ्रष्टे
yajñavibhraṣṭe
|
यज्ञविभ्रष्टयोः
yajñavibhraṣṭayoḥ
|
यज्ञविभ्रष्टेषु
yajñavibhraṣṭeṣu
|