Sanskrit tools

Sanskrit declension


Declension of यज्ञविभ्रष्ट yajñavibhraṣṭa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञविभ्रष्टम् yajñavibhraṣṭam
यज्ञविभ्रष्टे yajñavibhraṣṭe
यज्ञविभ्रष्टानि yajñavibhraṣṭāni
Vocative यज्ञविभ्रष्ट yajñavibhraṣṭa
यज्ञविभ्रष्टे yajñavibhraṣṭe
यज्ञविभ्रष्टानि yajñavibhraṣṭāni
Accusative यज्ञविभ्रष्टम् yajñavibhraṣṭam
यज्ञविभ्रष्टे yajñavibhraṣṭe
यज्ञविभ्रष्टानि yajñavibhraṣṭāni
Instrumental यज्ञविभ्रष्टेन yajñavibhraṣṭena
यज्ञविभ्रष्टाभ्याम् yajñavibhraṣṭābhyām
यज्ञविभ्रष्टैः yajñavibhraṣṭaiḥ
Dative यज्ञविभ्रष्टाय yajñavibhraṣṭāya
यज्ञविभ्रष्टाभ्याम् yajñavibhraṣṭābhyām
यज्ञविभ्रष्टेभ्यः yajñavibhraṣṭebhyaḥ
Ablative यज्ञविभ्रष्टात् yajñavibhraṣṭāt
यज्ञविभ्रष्टाभ्याम् yajñavibhraṣṭābhyām
यज्ञविभ्रष्टेभ्यः yajñavibhraṣṭebhyaḥ
Genitive यज्ञविभ्रष्टस्य yajñavibhraṣṭasya
यज्ञविभ्रष्टयोः yajñavibhraṣṭayoḥ
यज्ञविभ्रष्टानाम् yajñavibhraṣṭānām
Locative यज्ञविभ्रष्टे yajñavibhraṣṭe
यज्ञविभ्रष्टयोः yajñavibhraṣṭayoḥ
यज्ञविभ्रष्टेषु yajñavibhraṣṭeṣu