Sanskrit tools

Sanskrit declension


Declension of यज्ञवृक्ष yajñavṛkṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञवृक्षः yajñavṛkṣaḥ
यज्ञवृक्षौ yajñavṛkṣau
यज्ञवृक्षाः yajñavṛkṣāḥ
Vocative यज्ञवृक्ष yajñavṛkṣa
यज्ञवृक्षौ yajñavṛkṣau
यज्ञवृक्षाः yajñavṛkṣāḥ
Accusative यज्ञवृक्षम् yajñavṛkṣam
यज्ञवृक्षौ yajñavṛkṣau
यज्ञवृक्षान् yajñavṛkṣān
Instrumental यज्ञवृक्षेण yajñavṛkṣeṇa
यज्ञवृक्षाभ्याम् yajñavṛkṣābhyām
यज्ञवृक्षैः yajñavṛkṣaiḥ
Dative यज्ञवृक्षाय yajñavṛkṣāya
यज्ञवृक्षाभ्याम् yajñavṛkṣābhyām
यज्ञवृक्षेभ्यः yajñavṛkṣebhyaḥ
Ablative यज्ञवृक्षात् yajñavṛkṣāt
यज्ञवृक्षाभ्याम् yajñavṛkṣābhyām
यज्ञवृक्षेभ्यः yajñavṛkṣebhyaḥ
Genitive यज्ञवृक्षस्य yajñavṛkṣasya
यज्ञवृक्षयोः yajñavṛkṣayoḥ
यज्ञवृक्षाणाम् yajñavṛkṣāṇām
Locative यज्ञवृक्षे yajñavṛkṣe
यज्ञवृक्षयोः yajñavṛkṣayoḥ
यज्ञवृक्षेषु yajñavṛkṣeṣu