Sanskrit tools

Sanskrit declension


Declension of यज्ञवृद्धा yajñavṛddhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञवृद्धा yajñavṛddhā
यज्ञवृद्धे yajñavṛddhe
यज्ञवृद्धाः yajñavṛddhāḥ
Vocative यज्ञवृद्धे yajñavṛddhe
यज्ञवृद्धे yajñavṛddhe
यज्ञवृद्धाः yajñavṛddhāḥ
Accusative यज्ञवृद्धाम् yajñavṛddhām
यज्ञवृद्धे yajñavṛddhe
यज्ञवृद्धाः yajñavṛddhāḥ
Instrumental यज्ञवृद्धया yajñavṛddhayā
यज्ञवृद्धाभ्याम् yajñavṛddhābhyām
यज्ञवृद्धाभिः yajñavṛddhābhiḥ
Dative यज्ञवृद्धायै yajñavṛddhāyai
यज्ञवृद्धाभ्याम् yajñavṛddhābhyām
यज्ञवृद्धाभ्यः yajñavṛddhābhyaḥ
Ablative यज्ञवृद्धायाः yajñavṛddhāyāḥ
यज्ञवृद्धाभ्याम् yajñavṛddhābhyām
यज्ञवृद्धाभ्यः yajñavṛddhābhyaḥ
Genitive यज्ञवृद्धायाः yajñavṛddhāyāḥ
यज्ञवृद्धयोः yajñavṛddhayoḥ
यज्ञवृद्धानाम् yajñavṛddhānām
Locative यज्ञवृद्धायाम् yajñavṛddhāyām
यज्ञवृद्धयोः yajñavṛddhayoḥ
यज्ञवृद्धासु yajñavṛddhāsu