Sanskrit tools

Sanskrit declension


Declension of यज्ञवृद्ध yajñavṛddha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञवृद्धम् yajñavṛddham
यज्ञवृद्धे yajñavṛddhe
यज्ञवृद्धानि yajñavṛddhāni
Vocative यज्ञवृद्ध yajñavṛddha
यज्ञवृद्धे yajñavṛddhe
यज्ञवृद्धानि yajñavṛddhāni
Accusative यज्ञवृद्धम् yajñavṛddham
यज्ञवृद्धे yajñavṛddhe
यज्ञवृद्धानि yajñavṛddhāni
Instrumental यज्ञवृद्धेन yajñavṛddhena
यज्ञवृद्धाभ्याम् yajñavṛddhābhyām
यज्ञवृद्धैः yajñavṛddhaiḥ
Dative यज्ञवृद्धाय yajñavṛddhāya
यज्ञवृद्धाभ्याम् yajñavṛddhābhyām
यज्ञवृद्धेभ्यः yajñavṛddhebhyaḥ
Ablative यज्ञवृद्धात् yajñavṛddhāt
यज्ञवृद्धाभ्याम् yajñavṛddhābhyām
यज्ञवृद्धेभ्यः yajñavṛddhebhyaḥ
Genitive यज्ञवृद्धस्य yajñavṛddhasya
यज्ञवृद्धयोः yajñavṛddhayoḥ
यज्ञवृद्धानाम् yajñavṛddhānām
Locative यज्ञवृद्धे yajñavṛddhe
यज्ञवृद्धयोः yajñavṛddhayoḥ
यज्ञवृद्धेषु yajñavṛddheṣu