| Singular | Dual | Plural |
Nominative |
यज्ञवैभवखण्डः
yajñavaibhavakhaṇḍaḥ
|
यज्ञवैभवखण्डौ
yajñavaibhavakhaṇḍau
|
यज्ञवैभवखण्डाः
yajñavaibhavakhaṇḍāḥ
|
Vocative |
यज्ञवैभवखण्ड
yajñavaibhavakhaṇḍa
|
यज्ञवैभवखण्डौ
yajñavaibhavakhaṇḍau
|
यज्ञवैभवखण्डाः
yajñavaibhavakhaṇḍāḥ
|
Accusative |
यज्ञवैभवखण्डम्
yajñavaibhavakhaṇḍam
|
यज्ञवैभवखण्डौ
yajñavaibhavakhaṇḍau
|
यज्ञवैभवखण्डान्
yajñavaibhavakhaṇḍān
|
Instrumental |
यज्ञवैभवखण्डेन
yajñavaibhavakhaṇḍena
|
यज्ञवैभवखण्डाभ्याम्
yajñavaibhavakhaṇḍābhyām
|
यज्ञवैभवखण्डैः
yajñavaibhavakhaṇḍaiḥ
|
Dative |
यज्ञवैभवखण्डाय
yajñavaibhavakhaṇḍāya
|
यज्ञवैभवखण्डाभ्याम्
yajñavaibhavakhaṇḍābhyām
|
यज्ञवैभवखण्डेभ्यः
yajñavaibhavakhaṇḍebhyaḥ
|
Ablative |
यज्ञवैभवखण्डात्
yajñavaibhavakhaṇḍāt
|
यज्ञवैभवखण्डाभ्याम्
yajñavaibhavakhaṇḍābhyām
|
यज्ञवैभवखण्डेभ्यः
yajñavaibhavakhaṇḍebhyaḥ
|
Genitive |
यज्ञवैभवखण्डस्य
yajñavaibhavakhaṇḍasya
|
यज्ञवैभवखण्डयोः
yajñavaibhavakhaṇḍayoḥ
|
यज्ञवैभवखण्डानाम्
yajñavaibhavakhaṇḍānām
|
Locative |
यज्ञवैभवखण्डे
yajñavaibhavakhaṇḍe
|
यज्ञवैभवखण्डयोः
yajñavaibhavakhaṇḍayoḥ
|
यज्ञवैभवखण्डेषु
yajñavaibhavakhaṇḍeṣu
|