Sanskrit tools

Sanskrit declension


Declension of यज्ञशत्रु yajñaśatru, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञशत्रुः yajñaśatruḥ
यज्ञशत्रू yajñaśatrū
यज्ञशत्रवः yajñaśatravaḥ
Vocative यज्ञशत्रो yajñaśatro
यज्ञशत्रू yajñaśatrū
यज्ञशत्रवः yajñaśatravaḥ
Accusative यज्ञशत्रुम् yajñaśatrum
यज्ञशत्रू yajñaśatrū
यज्ञशत्रून् yajñaśatrūn
Instrumental यज्ञशत्रुणा yajñaśatruṇā
यज्ञशत्रुभ्याम् yajñaśatrubhyām
यज्ञशत्रुभिः yajñaśatrubhiḥ
Dative यज्ञशत्रवे yajñaśatrave
यज्ञशत्रुभ्याम् yajñaśatrubhyām
यज्ञशत्रुभ्यः yajñaśatrubhyaḥ
Ablative यज्ञशत्रोः yajñaśatroḥ
यज्ञशत्रुभ्याम् yajñaśatrubhyām
यज्ञशत्रुभ्यः yajñaśatrubhyaḥ
Genitive यज्ञशत्रोः yajñaśatroḥ
यज्ञशत्र्वोः yajñaśatrvoḥ
यज्ञशत्रूणाम् yajñaśatrūṇām
Locative यज्ञशत्रौ yajñaśatrau
यज्ञशत्र्वोः yajñaśatrvoḥ
यज्ञशत्रुषु yajñaśatruṣu