Sanskrit tools

Sanskrit declension


Declension of यज्ञशमल yajñaśamala, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञशमलम् yajñaśamalam
यज्ञशमले yajñaśamale
यज्ञशमलानि yajñaśamalāni
Vocative यज्ञशमल yajñaśamala
यज्ञशमले yajñaśamale
यज्ञशमलानि yajñaśamalāni
Accusative यज्ञशमलम् yajñaśamalam
यज्ञशमले yajñaśamale
यज्ञशमलानि yajñaśamalāni
Instrumental यज्ञशमलेन yajñaśamalena
यज्ञशमलाभ्याम् yajñaśamalābhyām
यज्ञशमलैः yajñaśamalaiḥ
Dative यज्ञशमलाय yajñaśamalāya
यज्ञशमलाभ्याम् yajñaśamalābhyām
यज्ञशमलेभ्यः yajñaśamalebhyaḥ
Ablative यज्ञशमलात् yajñaśamalāt
यज्ञशमलाभ्याम् yajñaśamalābhyām
यज्ञशमलेभ्यः yajñaśamalebhyaḥ
Genitive यज्ञशमलस्य yajñaśamalasya
यज्ञशमलयोः yajñaśamalayoḥ
यज्ञशमलानाम् yajñaśamalānām
Locative यज्ञशमले yajñaśamale
यज्ञशमलयोः yajñaśamalayoḥ
यज्ञशमलेषु yajñaśamaleṣu