Sanskrit tools

Sanskrit declension


Declension of यज्ञशरण yajñaśaraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञशरणम् yajñaśaraṇam
यज्ञशरणे yajñaśaraṇe
यज्ञशरणानि yajñaśaraṇāni
Vocative यज्ञशरण yajñaśaraṇa
यज्ञशरणे yajñaśaraṇe
यज्ञशरणानि yajñaśaraṇāni
Accusative यज्ञशरणम् yajñaśaraṇam
यज्ञशरणे yajñaśaraṇe
यज्ञशरणानि yajñaśaraṇāni
Instrumental यज्ञशरणेन yajñaśaraṇena
यज्ञशरणाभ्याम् yajñaśaraṇābhyām
यज्ञशरणैः yajñaśaraṇaiḥ
Dative यज्ञशरणाय yajñaśaraṇāya
यज्ञशरणाभ्याम् yajñaśaraṇābhyām
यज्ञशरणेभ्यः yajñaśaraṇebhyaḥ
Ablative यज्ञशरणात् yajñaśaraṇāt
यज्ञशरणाभ्याम् yajñaśaraṇābhyām
यज्ञशरणेभ्यः yajñaśaraṇebhyaḥ
Genitive यज्ञशरणस्य yajñaśaraṇasya
यज्ञशरणयोः yajñaśaraṇayoḥ
यज्ञशरणानाम् yajñaśaraṇānām
Locative यज्ञशरणे yajñaśaraṇe
यज्ञशरणयोः yajñaśaraṇayoḥ
यज्ञशरणेषु yajñaśaraṇeṣu