Sanskrit tools

Sanskrit declension


Declension of यज्ञश्रेष्ठ yajñaśreṣṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञश्रेष्ठः yajñaśreṣṭhaḥ
यज्ञश्रेष्ठौ yajñaśreṣṭhau
यज्ञश्रेष्ठाः yajñaśreṣṭhāḥ
Vocative यज्ञश्रेष्ठ yajñaśreṣṭha
यज्ञश्रेष्ठौ yajñaśreṣṭhau
यज्ञश्रेष्ठाः yajñaśreṣṭhāḥ
Accusative यज्ञश्रेष्ठम् yajñaśreṣṭham
यज्ञश्रेष्ठौ yajñaśreṣṭhau
यज्ञश्रेष्ठान् yajñaśreṣṭhān
Instrumental यज्ञश्रेष्ठेन yajñaśreṣṭhena
यज्ञश्रेष्ठाभ्याम् yajñaśreṣṭhābhyām
यज्ञश्रेष्ठैः yajñaśreṣṭhaiḥ
Dative यज्ञश्रेष्ठाय yajñaśreṣṭhāya
यज्ञश्रेष्ठाभ्याम् yajñaśreṣṭhābhyām
यज्ञश्रेष्ठेभ्यः yajñaśreṣṭhebhyaḥ
Ablative यज्ञश्रेष्ठात् yajñaśreṣṭhāt
यज्ञश्रेष्ठाभ्याम् yajñaśreṣṭhābhyām
यज्ञश्रेष्ठेभ्यः yajñaśreṣṭhebhyaḥ
Genitive यज्ञश्रेष्ठस्य yajñaśreṣṭhasya
यज्ञश्रेष्ठयोः yajñaśreṣṭhayoḥ
यज्ञश्रेष्ठानाम् yajñaśreṣṭhānām
Locative यज्ञश्रेष्ठे yajñaśreṣṭhe
यज्ञश्रेष्ठयोः yajñaśreṣṭhayoḥ
यज्ञश्रेष्ठेषु yajñaśreṣṭheṣu