Sanskrit tools

Sanskrit declension


Declension of यज्ञश्रेष्ठा yajñaśreṣṭhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञश्रेष्ठा yajñaśreṣṭhā
यज्ञश्रेष्ठे yajñaśreṣṭhe
यज्ञश्रेष्ठाः yajñaśreṣṭhāḥ
Vocative यज्ञश्रेष्ठे yajñaśreṣṭhe
यज्ञश्रेष्ठे yajñaśreṣṭhe
यज्ञश्रेष्ठाः yajñaśreṣṭhāḥ
Accusative यज्ञश्रेष्ठाम् yajñaśreṣṭhām
यज्ञश्रेष्ठे yajñaśreṣṭhe
यज्ञश्रेष्ठाः yajñaśreṣṭhāḥ
Instrumental यज्ञश्रेष्ठया yajñaśreṣṭhayā
यज्ञश्रेष्ठाभ्याम् yajñaśreṣṭhābhyām
यज्ञश्रेष्ठाभिः yajñaśreṣṭhābhiḥ
Dative यज्ञश्रेष्ठायै yajñaśreṣṭhāyai
यज्ञश्रेष्ठाभ्याम् yajñaśreṣṭhābhyām
यज्ञश्रेष्ठाभ्यः yajñaśreṣṭhābhyaḥ
Ablative यज्ञश्रेष्ठायाः yajñaśreṣṭhāyāḥ
यज्ञश्रेष्ठाभ्याम् yajñaśreṣṭhābhyām
यज्ञश्रेष्ठाभ्यः yajñaśreṣṭhābhyaḥ
Genitive यज्ञश्रेष्ठायाः yajñaśreṣṭhāyāḥ
यज्ञश्रेष्ठयोः yajñaśreṣṭhayoḥ
यज्ञश्रेष्ठानाम् yajñaśreṣṭhānām
Locative यज्ञश्रेष्ठायाम् yajñaśreṣṭhāyām
यज्ञश्रेष्ठयोः yajñaśreṣṭhayoḥ
यज्ञश्रेष्ठासु yajñaśreṣṭhāsu