Sanskrit tools

Sanskrit declension


Declension of यज्ञसंशित yajñasaṁśita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञसंशितः yajñasaṁśitaḥ
यज्ञसंशितौ yajñasaṁśitau
यज्ञसंशिताः yajñasaṁśitāḥ
Vocative यज्ञसंशित yajñasaṁśita
यज्ञसंशितौ yajñasaṁśitau
यज्ञसंशिताः yajñasaṁśitāḥ
Accusative यज्ञसंशितम् yajñasaṁśitam
यज्ञसंशितौ yajñasaṁśitau
यज्ञसंशितान् yajñasaṁśitān
Instrumental यज्ञसंशितेन yajñasaṁśitena
यज्ञसंशिताभ्याम् yajñasaṁśitābhyām
यज्ञसंशितैः yajñasaṁśitaiḥ
Dative यज्ञसंशिताय yajñasaṁśitāya
यज्ञसंशिताभ्याम् yajñasaṁśitābhyām
यज्ञसंशितेभ्यः yajñasaṁśitebhyaḥ
Ablative यज्ञसंशितात् yajñasaṁśitāt
यज्ञसंशिताभ्याम् yajñasaṁśitābhyām
यज्ञसंशितेभ्यः yajñasaṁśitebhyaḥ
Genitive यज्ञसंशितस्य yajñasaṁśitasya
यज्ञसंशितयोः yajñasaṁśitayoḥ
यज्ञसंशितानाम् yajñasaṁśitānām
Locative यज्ञसंशिते yajñasaṁśite
यज्ञसंशितयोः yajñasaṁśitayoḥ
यज्ञसंशितेषु yajñasaṁśiteṣu