Sanskrit tools

Sanskrit declension


Declension of यज्ञसंशिता yajñasaṁśitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञसंशिता yajñasaṁśitā
यज्ञसंशिते yajñasaṁśite
यज्ञसंशिताः yajñasaṁśitāḥ
Vocative यज्ञसंशिते yajñasaṁśite
यज्ञसंशिते yajñasaṁśite
यज्ञसंशिताः yajñasaṁśitāḥ
Accusative यज्ञसंशिताम् yajñasaṁśitām
यज्ञसंशिते yajñasaṁśite
यज्ञसंशिताः yajñasaṁśitāḥ
Instrumental यज्ञसंशितया yajñasaṁśitayā
यज्ञसंशिताभ्याम् yajñasaṁśitābhyām
यज्ञसंशिताभिः yajñasaṁśitābhiḥ
Dative यज्ञसंशितायै yajñasaṁśitāyai
यज्ञसंशिताभ्याम् yajñasaṁśitābhyām
यज्ञसंशिताभ्यः yajñasaṁśitābhyaḥ
Ablative यज्ञसंशितायाः yajñasaṁśitāyāḥ
यज्ञसंशिताभ्याम् yajñasaṁśitābhyām
यज्ञसंशिताभ्यः yajñasaṁśitābhyaḥ
Genitive यज्ञसंशितायाः yajñasaṁśitāyāḥ
यज्ञसंशितयोः yajñasaṁśitayoḥ
यज्ञसंशितानाम् yajñasaṁśitānām
Locative यज्ञसंशितायाम् yajñasaṁśitāyām
यज्ञसंशितयोः yajñasaṁśitayoḥ
यज्ञसंशितासु yajñasaṁśitāsu