Sanskrit tools

Sanskrit declension


Declension of यज्ञसंसिद्धि yajñasaṁsiddhi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञसंसिद्धिः yajñasaṁsiddhiḥ
यज्ञसंसिद्धी yajñasaṁsiddhī
यज्ञसंसिद्धयः yajñasaṁsiddhayaḥ
Vocative यज्ञसंसिद्धे yajñasaṁsiddhe
यज्ञसंसिद्धी yajñasaṁsiddhī
यज्ञसंसिद्धयः yajñasaṁsiddhayaḥ
Accusative यज्ञसंसिद्धिम् yajñasaṁsiddhim
यज्ञसंसिद्धी yajñasaṁsiddhī
यज्ञसंसिद्धीः yajñasaṁsiddhīḥ
Instrumental यज्ञसंसिद्ध्या yajñasaṁsiddhyā
यज्ञसंसिद्धिभ्याम् yajñasaṁsiddhibhyām
यज्ञसंसिद्धिभिः yajñasaṁsiddhibhiḥ
Dative यज्ञसंसिद्धये yajñasaṁsiddhaye
यज्ञसंसिद्ध्यै yajñasaṁsiddhyai
यज्ञसंसिद्धिभ्याम् yajñasaṁsiddhibhyām
यज्ञसंसिद्धिभ्यः yajñasaṁsiddhibhyaḥ
Ablative यज्ञसंसिद्धेः yajñasaṁsiddheḥ
यज्ञसंसिद्ध्याः yajñasaṁsiddhyāḥ
यज्ञसंसिद्धिभ्याम् yajñasaṁsiddhibhyām
यज्ञसंसिद्धिभ्यः yajñasaṁsiddhibhyaḥ
Genitive यज्ञसंसिद्धेः yajñasaṁsiddheḥ
यज्ञसंसिद्ध्याः yajñasaṁsiddhyāḥ
यज्ञसंसिद्ध्योः yajñasaṁsiddhyoḥ
यज्ञसंसिद्धीनाम् yajñasaṁsiddhīnām
Locative यज्ञसंसिद्धौ yajñasaṁsiddhau
यज्ञसंसिद्ध्याम् yajñasaṁsiddhyām
यज्ञसंसिद्ध्योः yajñasaṁsiddhyoḥ
यज्ञसंसिद्धिषु yajñasaṁsiddhiṣu