Sanskrit tools

Sanskrit declension


Declension of यज्ञसम्मित yajñasammita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञसम्मितः yajñasammitaḥ
यज्ञसम्मितौ yajñasammitau
यज्ञसम्मिताः yajñasammitāḥ
Vocative यज्ञसम्मित yajñasammita
यज्ञसम्मितौ yajñasammitau
यज्ञसम्मिताः yajñasammitāḥ
Accusative यज्ञसम्मितम् yajñasammitam
यज्ञसम्मितौ yajñasammitau
यज्ञसम्मितान् yajñasammitān
Instrumental यज्ञसम्मितेन yajñasammitena
यज्ञसम्मिताभ्याम् yajñasammitābhyām
यज्ञसम्मितैः yajñasammitaiḥ
Dative यज्ञसम्मिताय yajñasammitāya
यज्ञसम्मिताभ्याम् yajñasammitābhyām
यज्ञसम्मितेभ्यः yajñasammitebhyaḥ
Ablative यज्ञसम्मितात् yajñasammitāt
यज्ञसम्मिताभ्याम् yajñasammitābhyām
यज्ञसम्मितेभ्यः yajñasammitebhyaḥ
Genitive यज्ञसम्मितस्य yajñasammitasya
यज्ञसम्मितयोः yajñasammitayoḥ
यज्ञसम्मितानाम् yajñasammitānām
Locative यज्ञसम्मिते yajñasammite
यज्ञसम्मितयोः yajñasammitayoḥ
यज्ञसम्मितेषु yajñasammiteṣu