Sanskrit tools

Sanskrit declension


Declension of यज्ञसाधना yajñasādhanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञसाधना yajñasādhanā
यज्ञसाधने yajñasādhane
यज्ञसाधनाः yajñasādhanāḥ
Vocative यज्ञसाधने yajñasādhane
यज्ञसाधने yajñasādhane
यज्ञसाधनाः yajñasādhanāḥ
Accusative यज्ञसाधनाम् yajñasādhanām
यज्ञसाधने yajñasādhane
यज्ञसाधनाः yajñasādhanāḥ
Instrumental यज्ञसाधनया yajñasādhanayā
यज्ञसाधनाभ्याम् yajñasādhanābhyām
यज्ञसाधनाभिः yajñasādhanābhiḥ
Dative यज्ञसाधनायै yajñasādhanāyai
यज्ञसाधनाभ्याम् yajñasādhanābhyām
यज्ञसाधनाभ्यः yajñasādhanābhyaḥ
Ablative यज्ञसाधनायाः yajñasādhanāyāḥ
यज्ञसाधनाभ्याम् yajñasādhanābhyām
यज्ञसाधनाभ्यः yajñasādhanābhyaḥ
Genitive यज्ञसाधनायाः yajñasādhanāyāḥ
यज्ञसाधनयोः yajñasādhanayoḥ
यज्ञसाधनानाम् yajñasādhanānām
Locative यज्ञसाधनायाम् yajñasādhanāyām
यज्ञसाधनयोः yajñasādhanayoḥ
यज्ञसाधनासु yajñasādhanāsu