Sanskrit tools

Sanskrit declension


Declension of यज्ञसाधन yajñasādhana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञसाधनम् yajñasādhanam
यज्ञसाधने yajñasādhane
यज्ञसाधनानि yajñasādhanāni
Vocative यज्ञसाधन yajñasādhana
यज्ञसाधने yajñasādhane
यज्ञसाधनानि yajñasādhanāni
Accusative यज्ञसाधनम् yajñasādhanam
यज्ञसाधने yajñasādhane
यज्ञसाधनानि yajñasādhanāni
Instrumental यज्ञसाधनेन yajñasādhanena
यज्ञसाधनाभ्याम् yajñasādhanābhyām
यज्ञसाधनैः yajñasādhanaiḥ
Dative यज्ञसाधनाय yajñasādhanāya
यज्ञसाधनाभ्याम् yajñasādhanābhyām
यज्ञसाधनेभ्यः yajñasādhanebhyaḥ
Ablative यज्ञसाधनात् yajñasādhanāt
यज्ञसाधनाभ्याम् yajñasādhanābhyām
यज्ञसाधनेभ्यः yajñasādhanebhyaḥ
Genitive यज्ञसाधनस्य yajñasādhanasya
यज्ञसाधनयोः yajñasādhanayoḥ
यज्ञसाधनानाम् yajñasādhanānām
Locative यज्ञसाधने yajñasādhane
यज्ञसाधनयोः yajñasādhanayoḥ
यज्ञसाधनेषु yajñasādhaneṣu