Sanskrit tools

Sanskrit declension


Declension of यज्ञसारथि yajñasārathi, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञसारथि yajñasārathi
यज्ञसारथिनी yajñasārathinī
यज्ञसारथीनि yajñasārathīni
Vocative यज्ञसारथे yajñasārathe
यज्ञसारथि yajñasārathi
यज्ञसारथिनी yajñasārathinī
यज्ञसारथीनि yajñasārathīni
Accusative यज्ञसारथि yajñasārathi
यज्ञसारथिनी yajñasārathinī
यज्ञसारथीनि yajñasārathīni
Instrumental यज्ञसारथिना yajñasārathinā
यज्ञसारथिभ्याम् yajñasārathibhyām
यज्ञसारथिभिः yajñasārathibhiḥ
Dative यज्ञसारथिने yajñasārathine
यज्ञसारथिभ्याम् yajñasārathibhyām
यज्ञसारथिभ्यः yajñasārathibhyaḥ
Ablative यज्ञसारथिनः yajñasārathinaḥ
यज्ञसारथिभ्याम् yajñasārathibhyām
यज्ञसारथिभ्यः yajñasārathibhyaḥ
Genitive यज्ञसारथिनः yajñasārathinaḥ
यज्ञसारथिनोः yajñasārathinoḥ
यज्ञसारथीनाम् yajñasārathīnām
Locative यज्ञसारथिनि yajñasārathini
यज्ञसारथिनोः yajñasārathinoḥ
यज्ञसारथिषु yajñasārathiṣu