Sanskrit tools

Sanskrit declension


Declension of यज्ञसिद्धान्तविग्रह yajñasiddhāntavigraha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञसिद्धान्तविग्रहः yajñasiddhāntavigrahaḥ
यज्ञसिद्धान्तविग्रहौ yajñasiddhāntavigrahau
यज्ञसिद्धान्तविग्रहाः yajñasiddhāntavigrahāḥ
Vocative यज्ञसिद्धान्तविग्रह yajñasiddhāntavigraha
यज्ञसिद्धान्तविग्रहौ yajñasiddhāntavigrahau
यज्ञसिद्धान्तविग्रहाः yajñasiddhāntavigrahāḥ
Accusative यज्ञसिद्धान्तविग्रहम् yajñasiddhāntavigraham
यज्ञसिद्धान्तविग्रहौ yajñasiddhāntavigrahau
यज्ञसिद्धान्तविग्रहान् yajñasiddhāntavigrahān
Instrumental यज्ञसिद्धान्तविग्रहेण yajñasiddhāntavigraheṇa
यज्ञसिद्धान्तविग्रहाभ्याम् yajñasiddhāntavigrahābhyām
यज्ञसिद्धान्तविग्रहैः yajñasiddhāntavigrahaiḥ
Dative यज्ञसिद्धान्तविग्रहाय yajñasiddhāntavigrahāya
यज्ञसिद्धान्तविग्रहाभ्याम् yajñasiddhāntavigrahābhyām
यज्ञसिद्धान्तविग्रहेभ्यः yajñasiddhāntavigrahebhyaḥ
Ablative यज्ञसिद्धान्तविग्रहात् yajñasiddhāntavigrahāt
यज्ञसिद्धान्तविग्रहाभ्याम् yajñasiddhāntavigrahābhyām
यज्ञसिद्धान्तविग्रहेभ्यः yajñasiddhāntavigrahebhyaḥ
Genitive यज्ञसिद्धान्तविग्रहस्य yajñasiddhāntavigrahasya
यज्ञसिद्धान्तविग्रहयोः yajñasiddhāntavigrahayoḥ
यज्ञसिद्धान्तविग्रहाणाम् yajñasiddhāntavigrahāṇām
Locative यज्ञसिद्धान्तविग्रहे yajñasiddhāntavigrahe
यज्ञसिद्धान्तविग्रहयोः yajñasiddhāntavigrahayoḥ
यज्ञसिद्धान्तविग्रहेषु yajñasiddhāntavigraheṣu