| Singular | Dual | Plural |
Nominative |
यज्ञसिद्धान्तविग्रहः
yajñasiddhāntavigrahaḥ
|
यज्ञसिद्धान्तविग्रहौ
yajñasiddhāntavigrahau
|
यज्ञसिद्धान्तविग्रहाः
yajñasiddhāntavigrahāḥ
|
Vocative |
यज्ञसिद्धान्तविग्रह
yajñasiddhāntavigraha
|
यज्ञसिद्धान्तविग्रहौ
yajñasiddhāntavigrahau
|
यज्ञसिद्धान्तविग्रहाः
yajñasiddhāntavigrahāḥ
|
Accusative |
यज्ञसिद्धान्तविग्रहम्
yajñasiddhāntavigraham
|
यज्ञसिद्धान्तविग्रहौ
yajñasiddhāntavigrahau
|
यज्ञसिद्धान्तविग्रहान्
yajñasiddhāntavigrahān
|
Instrumental |
यज्ञसिद्धान्तविग्रहेण
yajñasiddhāntavigraheṇa
|
यज्ञसिद्धान्तविग्रहाभ्याम्
yajñasiddhāntavigrahābhyām
|
यज्ञसिद्धान्तविग्रहैः
yajñasiddhāntavigrahaiḥ
|
Dative |
यज्ञसिद्धान्तविग्रहाय
yajñasiddhāntavigrahāya
|
यज्ञसिद्धान्तविग्रहाभ्याम्
yajñasiddhāntavigrahābhyām
|
यज्ञसिद्धान्तविग्रहेभ्यः
yajñasiddhāntavigrahebhyaḥ
|
Ablative |
यज्ञसिद्धान्तविग्रहात्
yajñasiddhāntavigrahāt
|
यज्ञसिद्धान्तविग्रहाभ्याम्
yajñasiddhāntavigrahābhyām
|
यज्ञसिद्धान्तविग्रहेभ्यः
yajñasiddhāntavigrahebhyaḥ
|
Genitive |
यज्ञसिद्धान्तविग्रहस्य
yajñasiddhāntavigrahasya
|
यज्ञसिद्धान्तविग्रहयोः
yajñasiddhāntavigrahayoḥ
|
यज्ञसिद्धान्तविग्रहाणाम्
yajñasiddhāntavigrahāṇām
|
Locative |
यज्ञसिद्धान्तविग्रहे
yajñasiddhāntavigrahe
|
यज्ञसिद्धान्तविग्रहयोः
yajñasiddhāntavigrahayoḥ
|
यज्ञसिद्धान्तविग्रहेषु
yajñasiddhāntavigraheṣu
|