Sanskrit tools

Sanskrit declension


Declension of यज्ञसिद्धान्तसंग्रह yajñasiddhāntasaṁgraha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञसिद्धान्तसंग्रहः yajñasiddhāntasaṁgrahaḥ
यज्ञसिद्धान्तसंग्रहौ yajñasiddhāntasaṁgrahau
यज्ञसिद्धान्तसंग्रहाः yajñasiddhāntasaṁgrahāḥ
Vocative यज्ञसिद्धान्तसंग्रह yajñasiddhāntasaṁgraha
यज्ञसिद्धान्तसंग्रहौ yajñasiddhāntasaṁgrahau
यज्ञसिद्धान्तसंग्रहाः yajñasiddhāntasaṁgrahāḥ
Accusative यज्ञसिद्धान्तसंग्रहम् yajñasiddhāntasaṁgraham
यज्ञसिद्धान्तसंग्रहौ yajñasiddhāntasaṁgrahau
यज्ञसिद्धान्तसंग्रहान् yajñasiddhāntasaṁgrahān
Instrumental यज्ञसिद्धान्तसंग्रहेण yajñasiddhāntasaṁgraheṇa
यज्ञसिद्धान्तसंग्रहाभ्याम् yajñasiddhāntasaṁgrahābhyām
यज्ञसिद्धान्तसंग्रहैः yajñasiddhāntasaṁgrahaiḥ
Dative यज्ञसिद्धान्तसंग्रहाय yajñasiddhāntasaṁgrahāya
यज्ञसिद्धान्तसंग्रहाभ्याम् yajñasiddhāntasaṁgrahābhyām
यज्ञसिद्धान्तसंग्रहेभ्यः yajñasiddhāntasaṁgrahebhyaḥ
Ablative यज्ञसिद्धान्तसंग्रहात् yajñasiddhāntasaṁgrahāt
यज्ञसिद्धान्तसंग्रहाभ्याम् yajñasiddhāntasaṁgrahābhyām
यज्ञसिद्धान्तसंग्रहेभ्यः yajñasiddhāntasaṁgrahebhyaḥ
Genitive यज्ञसिद्धान्तसंग्रहस्य yajñasiddhāntasaṁgrahasya
यज्ञसिद्धान्तसंग्रहयोः yajñasiddhāntasaṁgrahayoḥ
यज्ञसिद्धान्तसंग्रहाणाम् yajñasiddhāntasaṁgrahāṇām
Locative यज्ञसिद्धान्तसंग्रहे yajñasiddhāntasaṁgrahe
यज्ञसिद्धान्तसंग्रहयोः yajñasiddhāntasaṁgrahayoḥ
यज्ञसिद्धान्तसंग्रहेषु yajñasiddhāntasaṁgraheṣu