Sanskrit tools

Sanskrit declension


Declension of यज्ञसिद्धि yajñasiddhi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञसिद्धिः yajñasiddhiḥ
यज्ञसिद्धी yajñasiddhī
यज्ञसिद्धयः yajñasiddhayaḥ
Vocative यज्ञसिद्धे yajñasiddhe
यज्ञसिद्धी yajñasiddhī
यज्ञसिद्धयः yajñasiddhayaḥ
Accusative यज्ञसिद्धिम् yajñasiddhim
यज्ञसिद्धी yajñasiddhī
यज्ञसिद्धीः yajñasiddhīḥ
Instrumental यज्ञसिद्ध्या yajñasiddhyā
यज्ञसिद्धिभ्याम् yajñasiddhibhyām
यज्ञसिद्धिभिः yajñasiddhibhiḥ
Dative यज्ञसिद्धये yajñasiddhaye
यज्ञसिद्ध्यै yajñasiddhyai
यज्ञसिद्धिभ्याम् yajñasiddhibhyām
यज्ञसिद्धिभ्यः yajñasiddhibhyaḥ
Ablative यज्ञसिद्धेः yajñasiddheḥ
यज्ञसिद्ध्याः yajñasiddhyāḥ
यज्ञसिद्धिभ्याम् yajñasiddhibhyām
यज्ञसिद्धिभ्यः yajñasiddhibhyaḥ
Genitive यज्ञसिद्धेः yajñasiddheḥ
यज्ञसिद्ध्याः yajñasiddhyāḥ
यज्ञसिद्ध्योः yajñasiddhyoḥ
यज्ञसिद्धीनाम् yajñasiddhīnām
Locative यज्ञसिद्धौ yajñasiddhau
यज्ञसिद्ध्याम् yajñasiddhyām
यज्ञसिद्ध्योः yajñasiddhyoḥ
यज्ञसिद्धिषु yajñasiddhiṣu