Singular | Dual | Plural | |
Nominative |
यज्ञसिद्धिः
yajñasiddhiḥ |
यज्ञसिद्धी
yajñasiddhī |
यज्ञसिद्धयः
yajñasiddhayaḥ |
Vocative |
यज्ञसिद्धे
yajñasiddhe |
यज्ञसिद्धी
yajñasiddhī |
यज्ञसिद्धयः
yajñasiddhayaḥ |
Accusative |
यज्ञसिद्धिम्
yajñasiddhim |
यज्ञसिद्धी
yajñasiddhī |
यज्ञसिद्धीः
yajñasiddhīḥ |
Instrumental |
यज्ञसिद्ध्या
yajñasiddhyā |
यज्ञसिद्धिभ्याम्
yajñasiddhibhyām |
यज्ञसिद्धिभिः
yajñasiddhibhiḥ |
Dative |
यज्ञसिद्धये
yajñasiddhaye यज्ञसिद्ध्यै yajñasiddhyai |
यज्ञसिद्धिभ्याम्
yajñasiddhibhyām |
यज्ञसिद्धिभ्यः
yajñasiddhibhyaḥ |
Ablative |
यज्ञसिद्धेः
yajñasiddheḥ यज्ञसिद्ध्याः yajñasiddhyāḥ |
यज्ञसिद्धिभ्याम्
yajñasiddhibhyām |
यज्ञसिद्धिभ्यः
yajñasiddhibhyaḥ |
Genitive |
यज्ञसिद्धेः
yajñasiddheḥ यज्ञसिद्ध्याः yajñasiddhyāḥ |
यज्ञसिद्ध्योः
yajñasiddhyoḥ |
यज्ञसिद्धीनाम्
yajñasiddhīnām |
Locative |
यज्ञसिद्धौ
yajñasiddhau यज्ञसिद्ध्याम् yajñasiddhyām |
यज्ञसिद्ध्योः
yajñasiddhyoḥ |
यज्ञसिद्धिषु
yajñasiddhiṣu |