Sanskrit tools

Sanskrit declension


Declension of यज्ञस्था yajñasthā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञस्था yajñasthā
यज्ञस्थे yajñasthe
यज्ञस्थाः yajñasthāḥ
Vocative यज्ञस्थे yajñasthe
यज्ञस्थे yajñasthe
यज्ञस्थाः yajñasthāḥ
Accusative यज्ञस्थाम् yajñasthām
यज्ञस्थे yajñasthe
यज्ञस्थाः yajñasthāḥ
Instrumental यज्ञस्थया yajñasthayā
यज्ञस्थाभ्याम् yajñasthābhyām
यज्ञस्थाभिः yajñasthābhiḥ
Dative यज्ञस्थायै yajñasthāyai
यज्ञस्थाभ्याम् yajñasthābhyām
यज्ञस्थाभ्यः yajñasthābhyaḥ
Ablative यज्ञस्थायाः yajñasthāyāḥ
यज्ञस्थाभ्याम् yajñasthābhyām
यज्ञस्थाभ्यः yajñasthābhyaḥ
Genitive यज्ञस्थायाः yajñasthāyāḥ
यज्ञस्थयोः yajñasthayoḥ
यज्ञस्थानाम् yajñasthānām
Locative यज्ञस्थायाम् yajñasthāyām
यज्ञस्थयोः yajñasthayoḥ
यज्ञस्थासु yajñasthāsu