Sanskrit tools

Sanskrit declension


Declension of यज्ञस्थ yajñastha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञस्थम् yajñastham
यज्ञस्थे yajñasthe
यज्ञस्थानि yajñasthāni
Vocative यज्ञस्थ yajñastha
यज्ञस्थे yajñasthe
यज्ञस्थानि yajñasthāni
Accusative यज्ञस्थम् yajñastham
यज्ञस्थे yajñasthe
यज्ञस्थानि yajñasthāni
Instrumental यज्ञस्थेन yajñasthena
यज्ञस्थाभ्याम् yajñasthābhyām
यज्ञस्थैः yajñasthaiḥ
Dative यज्ञस्थाय yajñasthāya
यज्ञस्थाभ्याम् yajñasthābhyām
यज्ञस्थेभ्यः yajñasthebhyaḥ
Ablative यज्ञस्थात् yajñasthāt
यज्ञस्थाभ्याम् yajñasthābhyām
यज्ञस्थेभ्यः yajñasthebhyaḥ
Genitive यज्ञस्थस्य yajñasthasya
यज्ञस्थयोः yajñasthayoḥ
यज्ञस्थानाम् yajñasthānām
Locative यज्ञस्थे yajñasthe
यज्ञस्थयोः yajñasthayoḥ
यज्ञस्थेषु yajñastheṣu