Sanskrit tools

Sanskrit declension


Declension of यज्ञस्थाणु yajñasthāṇu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञस्थाणुः yajñasthāṇuḥ
यज्ञस्थाणू yajñasthāṇū
यज्ञस्थाणवः yajñasthāṇavaḥ
Vocative यज्ञस्थाणो yajñasthāṇo
यज्ञस्थाणू yajñasthāṇū
यज्ञस्थाणवः yajñasthāṇavaḥ
Accusative यज्ञस्थाणुम् yajñasthāṇum
यज्ञस्थाणू yajñasthāṇū
यज्ञस्थाणून् yajñasthāṇūn
Instrumental यज्ञस्थाणुना yajñasthāṇunā
यज्ञस्थाणुभ्याम् yajñasthāṇubhyām
यज्ञस्थाणुभिः yajñasthāṇubhiḥ
Dative यज्ञस्थाणवे yajñasthāṇave
यज्ञस्थाणुभ्याम् yajñasthāṇubhyām
यज्ञस्थाणुभ्यः yajñasthāṇubhyaḥ
Ablative यज्ञस्थाणोः yajñasthāṇoḥ
यज्ञस्थाणुभ्याम् yajñasthāṇubhyām
यज्ञस्थाणुभ्यः yajñasthāṇubhyaḥ
Genitive यज्ञस्थाणोः yajñasthāṇoḥ
यज्ञस्थाण्वोः yajñasthāṇvoḥ
यज्ञस्थाणूनाम् yajñasthāṇūnām
Locative यज्ञस्थाणौ yajñasthāṇau
यज्ञस्थाण्वोः yajñasthāṇvoḥ
यज्ञस्थाणुषु yajñasthāṇuṣu