Sanskrit tools

Sanskrit declension


Declension of यज्ञांशभुज् yajñāṁśabhuj, m.

Reference(s): Müller p. 68, §161 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative यज्ञांशभुक् yajñāṁśabhuk
यज्ञांशभुजौ yajñāṁśabhujau
यज्ञांशभुजः yajñāṁśabhujaḥ
Vocative यज्ञांशभुक् yajñāṁśabhuk
यज्ञांशभुजौ yajñāṁśabhujau
यज्ञांशभुजः yajñāṁśabhujaḥ
Accusative यज्ञांशभुजम् yajñāṁśabhujam
यज्ञांशभुजौ yajñāṁśabhujau
यज्ञांशभुजः yajñāṁśabhujaḥ
Instrumental यज्ञांशभुजा yajñāṁśabhujā
यज्ञांशभुग्भ्याम् yajñāṁśabhugbhyām
यज्ञांशभुग्भिः yajñāṁśabhugbhiḥ
Dative यज्ञांशभुजे yajñāṁśabhuje
यज्ञांशभुग्भ्याम् yajñāṁśabhugbhyām
यज्ञांशभुग्भ्यः yajñāṁśabhugbhyaḥ
Ablative यज्ञांशभुजः yajñāṁśabhujaḥ
यज्ञांशभुग्भ्याम् yajñāṁśabhugbhyām
यज्ञांशभुग्भ्यः yajñāṁśabhugbhyaḥ
Genitive यज्ञांशभुजः yajñāṁśabhujaḥ
यज्ञांशभुजोः yajñāṁśabhujoḥ
यज्ञांशभुजाम् yajñāṁśabhujām
Locative यज्ञांशभुजि yajñāṁśabhuji
यज्ञांशभुजोः yajñāṁśabhujoḥ
यज्ञांशभुक्षु yajñāṁśabhukṣu