Sanskrit tools

Sanskrit declension


Declension of यज्ञाग्नि yajñāgni, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञाग्निः yajñāgniḥ
यज्ञाग्नी yajñāgnī
यज्ञाग्नयः yajñāgnayaḥ
Vocative यज्ञाग्ने yajñāgne
यज्ञाग्नी yajñāgnī
यज्ञाग्नयः yajñāgnayaḥ
Accusative यज्ञाग्निम् yajñāgnim
यज्ञाग्नी yajñāgnī
यज्ञाग्नीन् yajñāgnīn
Instrumental यज्ञाग्निना yajñāgninā
यज्ञाग्निभ्याम् yajñāgnibhyām
यज्ञाग्निभिः yajñāgnibhiḥ
Dative यज्ञाग्नये yajñāgnaye
यज्ञाग्निभ्याम् yajñāgnibhyām
यज्ञाग्निभ्यः yajñāgnibhyaḥ
Ablative यज्ञाग्नेः yajñāgneḥ
यज्ञाग्निभ्याम् yajñāgnibhyām
यज्ञाग्निभ्यः yajñāgnibhyaḥ
Genitive यज्ञाग्नेः yajñāgneḥ
यज्ञाग्न्योः yajñāgnyoḥ
यज्ञाग्नीनाम् yajñāgnīnām
Locative यज्ञाग्नौ yajñāgnau
यज्ञाग्न्योः yajñāgnyoḥ
यज्ञाग्निषु yajñāgniṣu