Sanskrit tools

Sanskrit declension


Declension of यज्ञाङ्ग yajñāṅga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञाङ्गः yajñāṅgaḥ
यज्ञाङ्गौ yajñāṅgau
यज्ञाङ्गाः yajñāṅgāḥ
Vocative यज्ञाङ्ग yajñāṅga
यज्ञाङ्गौ yajñāṅgau
यज्ञाङ्गाः yajñāṅgāḥ
Accusative यज्ञाङ्गम् yajñāṅgam
यज्ञाङ्गौ yajñāṅgau
यज्ञाङ्गान् yajñāṅgān
Instrumental यज्ञाङ्गेन yajñāṅgena
यज्ञाङ्गाभ्याम् yajñāṅgābhyām
यज्ञाङ्गैः yajñāṅgaiḥ
Dative यज्ञाङ्गाय yajñāṅgāya
यज्ञाङ्गाभ्याम् yajñāṅgābhyām
यज्ञाङ्गेभ्यः yajñāṅgebhyaḥ
Ablative यज्ञाङ्गात् yajñāṅgāt
यज्ञाङ्गाभ्याम् yajñāṅgābhyām
यज्ञाङ्गेभ्यः yajñāṅgebhyaḥ
Genitive यज्ञाङ्गस्य yajñāṅgasya
यज्ञाङ्गयोः yajñāṅgayoḥ
यज्ञाङ्गानाम् yajñāṅgānām
Locative यज्ञाङ्गे yajñāṅge
यज्ञाङ्गयोः yajñāṅgayoḥ
यज्ञाङ्गेषु yajñāṅgeṣu